अमरकोषसम्पद्

         

पटु (वि) == अमन्दः

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च 
नानार्थवर्गः 3.3.40.1.1

पर्यायपदानि
 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।

 पटु (वि)
अर्थान्तरम्
 दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।
 सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः।
 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।

 पटु (पुं) - पटोलः 2.4.155.1
 पटु (पुं) - चतुरः 2.10.19.1
 पटु (वि) - औषधम् 3.3.40.1
पटु (वि) == औषधम्

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च 
नानार्थवर्गः 3.3.40.1.1

पर्यायपदानि
 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।

 पटु (वि)
अर्थान्तरम्
 दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।
 सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः।
 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।

 पटु (पुं) - पटोलः 2.4.155.1
 पटु (पुं) - चतुरः 2.10.19.1
 पटु (वि) - औषधम् 3.3.40.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue