अमरकोषसम्पद्

         

कनिष्ठा (वि) == अल्पम्

त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः 
नानार्थवर्गः 3.3.41.2.2

पर्यायपदानि
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।
 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 लघु (वि)
 त्रुटि (स्त्री)
 कनिष्ठा (वि)
 मन्द (वि)
 क्षुद्र (वि)
 मात्रा (स्त्री)
अर्थान्तरम्
 मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

 कनिष्ठा (स्त्री) - कनिष्ठाङ्गुली 2.6.82.2
 कनिष्ठा (वि) - अतियुवा 3.3.41.2
कनिष्ठा (वि) == अतियुवा

त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः 
नानार्थवर्गः 3.3.41.2.2

पर्यायपदानि
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।
 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 लघु (वि)
 त्रुटि (स्त्री)
 कनिष्ठा (वि)
 मन्द (वि)
 क्षुद्र (वि)
 मात्रा (स्त्री)
अर्थान्तरम्
 मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

 कनिष्ठा (स्त्री) - कनिष्ठाङ्गुली 2.6.82.2
 कनिष्ठा (वि) - अतियुवा 3.3.41.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue