अमरकोषसम्पद्

         

रण (पुं) == शब्दः

स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः 
नानार्थवर्गः 3.3.49.1.2

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥
 व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ।
 स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः।

 रण (पुं)
 प्रत्यय (पुं)
 तुमुल (नपुं)
 घोष (पुं)
अर्थान्तरम्
 अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥
 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।

 रण (पुं) - युद्धम् 2.8.104.2
 रण (पुं) - शब्दकरणम् 3.2.8.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue