अमरकोषसम्पद्

         

स्थूणा (स्त्री) == स्तम्भः

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः 
नानार्थवर्गः 3.3.51.1.1

पर्यायपदानि
 स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ।
 त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः।

 स्थूणा (स्त्री)
 स्तम्भ (पुं)
अर्थान्तरम्
 सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्।
 त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः।

 स्थूणा (स्त्री) - लोहप्रतिमा 2.10.35.1
 स्थूणा (स्त्री) - वेश्मा 3.3.51.1
स्थूणा (स्त्री) == वेश्मा

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः 
नानार्थवर्गः 3.3.51.1.1

पर्यायपदानि
 स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ।
 त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः।

 स्थूणा (स्त्री)
 स्तम्भ (पुं)
अर्थान्तरम्
 सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्।
 त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः।

 स्थूणा (स्त्री) - लोहप्रतिमा 2.10.35.1
 स्थूणा (स्त्री) - वेश्मा 3.3.51.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue