अमरकोषसम्पद्

         

घृणा (स्त्री) == जुगुप्सा

तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे 
नानार्थवर्गः 3.3.51.2.2

पर्यायपदानि
 पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः॥
 तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

 घृणा (स्त्री)
 कु (स्त्री)
अर्थान्तरम्
 उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
 अर्तनं च ऋतीया च हृणीया च घृणार्थकाः॥

 घृणा (स्त्री) - करुणरसः 1.7.18.1
 घृणा (स्त्री) - जुगुप्सनम् 3.2.32.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue