अमरकोषसम्पद्

         

करेणु (पुं) == हस्तिः

करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् 
नानार्थवर्गः 3.3.52.2.1

पर्यायपदानि
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 गज (पुं)
 करेणु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 करेणु (स्त्री) - हस्तिनी 3.3.52.2
करेणु (स्त्री) == हस्तिनी

करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् 
नानार्थवर्गः 3.3.52.2.1

पर्यायपदानि
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 गज (पुं)
 करेणु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 करेणु (स्त्री) - हस्तिनी 3.3.52.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue