अमरकोषसम्पद्

         

तीक्ष्ण (नपुं) == अभिमरः

विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु 
नानार्थवर्गः 3.3.53.2.1

पर्यायपदानि
 द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥
 विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

 तीक्ष्ण (नपुं)
 स्पश (पुं)
अर्थान्तरम्
 तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥
 लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी।
 विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

 तीक्ष्ण (नपुं) - अत्युष्णम् 1.3.35.2
 तीक्ष्ण (नपुं) - लोहः 2.9.98.1
 तीक्ष्ण (नपुं) - विषम् 3.3.53.2
तीक्ष्ण (नपुं) == विषम्

विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु 
नानार्थवर्गः 3.3.53.2.1

पर्यायपदानि
 द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥
 विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

 तीक्ष्ण (नपुं)
 स्पश (पुं)
अर्थान्तरम्
 तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥
 लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी।
 विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

 तीक्ष्ण (नपुं) - अत्युष्णम् 1.3.35.2
 तीक्ष्ण (नपुं) - लोहः 2.9.98.1
 तीक्ष्ण (नपुं) - विषम् 3.3.53.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue