अमरकोषसम्पद्

         

सङ्कीर्ण (वि) == निचितम्

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् 
नानार्थवर्गः 3.3.57.1.1

पर्यायपदानि
 सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्।

 सङ्कीर्ण (वि)
अर्थान्तरम्
 सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्॥
 सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्।

 सङ्कीर्ण (वि) - नानाजातीयसम्मिलितम् 3.1.85.2
 सङ्कीर्ण (वि) - अशुद्धः 3.3.57.1
सङ्कीर्ण (वि) == अशुद्धः

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् 
नानार्थवर्गः 3.3.57.1.1

पर्यायपदानि
 सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्।

 सङ्कीर्ण (वि)
अर्थान्तरम्
 सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्॥
 सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्।

 सङ्कीर्ण (वि) - नानाजातीयसम्मिलितम् 3.1.85.2
 सङ्कीर्ण (वि) - अशुद्धः 3.3.57.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue