अमरकोषसम्पद्

         

वरण (पुं) == सेतुः

सेतौ च वरणो वेणी नदीभेदे कचोच्चये 
नानार्थवर्गः 3.3.57.2.1

पर्यायपदानि
 सेतौ च वरणो वेणी नदीभेदे कचोच्चये।

 वरण (पुं)
अर्थान्तरम्
 प्रचेता वरुणः पाशी यादसांपतिरप्पतिः।
 प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥
 वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः।

 +वरण (पुं) - वरुणः 1.1.61.1
 वरण (पुं) - यष्टिकाकण्टकादिरचितवेष्टनम् 2.2.3.2
 वरण (पुं) - वरणः 2.4.25.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue