अमरकोषसम्पद्

         

करक (पुं) == कमण्डलुः

कमण्डलौ च करकः सुगते च विनायकः 
नानार्थवर्गः 3.3.6.2.1

पर्यायपदानि
 स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्॥
 कमण्डलौ च करकः सुगते च विनायकः॥

 करक (पुं)
 कुसुम्भ (पुं)
अर्थान्तरम्
 बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

 करक (पुं) - दाडिमः 2.4.64.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue