अमरकोषसम्पद्

         

भूभृत् (पुं) == पर्वतः

स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे 
नानार्थवर्गः 3.3.61.1.2

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 भूभृत् (पुं) - राजा 3.3.61.1
भूभृत् (पुं) == राजा

स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे 
नानार्थवर्गः 3.3.61.1.2

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 भूभृत् (पुं) - राजा 3.3.61.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue