अमरकोषसम्पद्

         

दृष्टान्त (पुं) == शास्त्रम्

व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने 
नानार्थवर्गः 3.3.62.2.2

पर्यायपदानि
 प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु।
 व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥
 श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्।
 शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ।

 प्रमाण (नपुं)
 दृष्टान्त (पुं)
 श्रुत (नपुं)
 ग्रन्थ (पुं)
अर्थान्तरम्
 व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥

 दृष्टान्त (पुं) - निदर्शनम् 3.3.62.2
दृष्टान्त (पुं) == निदर्शनम्

व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने 
नानार्थवर्गः 3.3.62.2.2

पर्यायपदानि
 प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु।
 व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥
 श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्।
 शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ।

 प्रमाण (नपुं)
 दृष्टान्त (पुं)
 श्रुत (नपुं)
 ग्रन्थ (पुं)
अर्थान्तरम्
 व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥

 दृष्टान्त (पुं) - निदर्शनम् 3.3.62.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue