अमरकोषसम्पद्

         

शुद्धान्त (पुं) == कक्षान्तरम्

कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे 
नानार्थवर्गः 3.3.66.1.1

पर्यायपदानि
 कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।

 शुद्धान्त (पुं)
अर्थान्तरम्
 शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्।
 कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।

 शुद्धान्त (पुं) - राज्ञां स्त्रीगृहम् 2.2.12.1
 शुद्धान्त (पुं) - नृपस्यासर्वगोचरप्रदेशः 3.3.66.1
शुद्धान्त (पुं) == नृपस्यासर्वगोचरप्रदेशः

कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे 
नानार्थवर्गः 3.3.66.1.1

पर्यायपदानि
 कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।

 शुद्धान्त (पुं)
अर्थान्तरम्
 शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्।
 कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।

 शुद्धान्त (पुं) - राज्ञां स्त्रीगृहम् 2.2.12.1
 शुद्धान्त (पुं) - नृपस्यासर्वगोचरप्रदेशः 3.3.66.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue