अमरकोषसम्पद्

         

जाति (स्त्री) == जननम्

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः 
नानार्थवर्गः 3.3.68.1.2

पर्यायपदानि
 दवदावौ वनारण्यवह्नी जन्महरौ भवौ।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः।

 जाति (स्त्री)
 भव (पुं)
 भाव (पुं)
अर्थान्तरम्
 जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता।
 सुमना मालती जातिः सप्तला नवमालिका॥
 आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः।

 जाति (स्त्री) - घटत्वादिजातिः 1.4.31.1
 जाति (स्त्री) - मालती 2.4.72.2
 जाति (स्त्री) - सामान्यम् 3.3.68.1
जाति (स्त्री) == सामान्यम्

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः 
नानार्थवर्गः 3.3.68.1.2

पर्यायपदानि
 दवदावौ वनारण्यवह्नी जन्महरौ भवौ।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः।

 जाति (स्त्री)
 भव (पुं)
 भाव (पुं)
अर्थान्तरम्
 जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता।
 सुमना मालती जातिः सप्तला नवमालिका॥
 आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः।

 जाति (स्त्री) - घटत्वादिजातिः 1.4.31.1
 जाति (स्त्री) - मालती 2.4.72.2
 जाति (स्त्री) - सामान्यम् 3.3.68.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue