अमरकोषसम्पद्

         

त्रेता (स्त्री) == अग्निः

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे 
नानार्थवर्गः 3.3.69.1.2

पर्यायपदानि
 तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
 देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 धूमकेतु (पुं)
 त्रेता (स्त्री)
 तमोनुद् (पुं)
 शिखिन् (पुं)
 विरोचन (पुं)
 धिष्ण्य (वि)
 बहुल (वि)
 वसु (पुं)
 तमोपह (पुं)
अर्थान्तरम्
 अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः।
 उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।

 त्रेता (स्त्री) - दक्षिणगार्हपत्याहवनीयाग्नयः 2.7.20.1
 त्रेता (स्त्री) - त्रेतायुगम् 3.3.69.1
त्रेता (स्त्री) == त्रेतायुगम्

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे 
नानार्थवर्गः 3.3.69.1.2

पर्यायपदानि
 तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
 देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 धूमकेतु (पुं)
 त्रेता (स्त्री)
 तमोनुद् (पुं)
 शिखिन् (पुं)
 विरोचन (पुं)
 धिष्ण्य (वि)
 बहुल (वि)
 वसु (पुं)
 तमोपह (पुं)
अर्थान्तरम्
 अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः।
 उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।

 त्रेता (स्त्री) - दक्षिणगार्हपत्याहवनीयाग्नयः 2.7.20.1
 त्रेता (स्त्री) - त्रेतायुगम् 3.3.69.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue