अमरकोषसम्पद्

         

प्रकृति (स्त्री) == पुरुषलिङ्गः

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः 
नानार्थवर्गः 3.3.73.1.1

पर्यायपदानि
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः।

 लिङ्ग (नपुं)
 प्रकृति (स्त्री)
अर्थान्तरम्
 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्।
 अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥
 राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च।
 प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः।

 प्रकृति (स्त्री) - माया 1.4.29.1
 प्रकृति (स्त्री) - स्वभावः 1.7.37.2
 प्रकृति (स्त्री) - राज्याङ्गाः 2.8.18.1
 प्रकृति (स्त्री) - स्त्रीयोनिः 3.3.73.1
प्रकृति (स्त्री) == स्त्रीयोनिः

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः 
नानार्थवर्गः 3.3.73.1.1

पर्यायपदानि
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः।

 लिङ्ग (नपुं)
 प्रकृति (स्त्री)
अर्थान्तरम्
 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्।
 अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥
 राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च।
 प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः।

 प्रकृति (स्त्री) - माया 1.4.29.1
 प्रकृति (स्त्री) - स्वभावः 1.7.37.2
 प्रकृति (स्त्री) - राज्याङ्गाः 2.8.18.1
 प्रकृति (स्त्री) - स्त्रीयोनिः 3.3.73.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue