अमरकोषसम्पद्

         

निमित्त (नपुं) == कारणम्

कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः 
नानार्थवर्गः 3.3.76.2.2

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥
 अहहेत्यद्भुते खेदे हि हेताववधारणे।
 प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु।
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 प्रमाण (नपुं)
 निमित्त (नपुं)
 प्रत्यय (पुं)
 इति (अव्य)
 हि (अव्य)
अर्थान्तरम्
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 निमित्त (नपुं) - चिह्नम् 3.3.76.2
निमित्त (नपुं) == चिह्नम्

कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः 
नानार्थवर्गः 3.3.76.2.2

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥
 अहहेत्यद्भुते खेदे हि हेताववधारणे।
 प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु।
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 प्रमाण (नपुं)
 निमित्त (नपुं)
 प्रत्यय (पुं)
 इति (अव्य)
 हि (अव्य)
अर्थान्तरम्
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 निमित्त (नपुं) - चिह्नम् 3.3.76.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue