अमरकोषसम्पद्

         

भूत (नपुं) == आवृतम्

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु 
नानार्थवर्गः 3.3.78.1.1

पर्यायपदानि
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं) - देवयोनिः 1.1.11.2
 भूत (वि) - प्राप्तम् 3.1.104.2
 भूत (नपुं) - अतीतः 3.3.78.1
 भूत (नपुं) - भूमिः 3.3.78.1
 भूत (नपुं) - प्राणी 3.3.78.1
 भूत (नपुं) - युक्तम् 3.3.78.1
भूत (नपुं) == अतीतः

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु 
नानार्थवर्गः 3.3.78.1.1

पर्यायपदानि
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं) - देवयोनिः 1.1.11.2
 भूत (वि) - प्राप्तम् 3.1.104.2
 भूत (नपुं) - अतीतः 3.3.78.1
 भूत (नपुं) - भूमिः 3.3.78.1
 भूत (नपुं) - प्राणी 3.3.78.1
 भूत (नपुं) - युक्तम् 3.3.78.1
भूत (नपुं) == भूमिः

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु 
नानार्थवर्गः 3.3.78.1.1

पर्यायपदानि
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं) - देवयोनिः 1.1.11.2
 भूत (वि) - प्राप्तम् 3.1.104.2
 भूत (नपुं) - अतीतः 3.3.78.1
 भूत (नपुं) - भूमिः 3.3.78.1
 भूत (नपुं) - प्राणी 3.3.78.1
 भूत (नपुं) - युक्तम् 3.3.78.1
भूत (नपुं) == प्राणी

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु 
नानार्थवर्गः 3.3.78.1.1

पर्यायपदानि
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं) - देवयोनिः 1.1.11.2
 भूत (वि) - प्राप्तम् 3.1.104.2
 भूत (नपुं) - अतीतः 3.3.78.1
 भूत (नपुं) - भूमिः 3.3.78.1
 भूत (नपुं) - प्राणी 3.3.78.1
 भूत (नपुं) - युक्तम् 3.3.78.1
भूत (नपुं) == युक्तम्

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु 
नानार्थवर्गः 3.3.78.1.1

पर्यायपदानि
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं) - देवयोनिः 1.1.11.2
 भूत (वि) - प्राप्तम् 3.1.104.2
 भूत (नपुं) - अतीतः 3.3.78.1
 भूत (नपुं) - भूमिः 3.3.78.1
 भूत (नपुं) - प्राणी 3.3.78.1
 भूत (नपुं) - युक्तम् 3.3.78.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue