अमरकोषसम्पद्

         

अवगीत (नपुं) == जनवादः

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु 
नानार्थवर्गः 3.3.79.1.2

पर्यायपदानि
 जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥
 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु।
 निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः।

 अवगीत (नपुं)
 निर्वाद (पुं)
 जन्य (वि)
अर्थान्तरम्
 संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः।
 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु।

 अवगीत (वि) - प्रसिद्धनिन्दः 3.1.93.1
 अवगीत (वि) - गर्हितम् 3.3.79.1
अवगीत (वि) == गर्हितम्

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु 
नानार्थवर्गः 3.3.79.1.2

पर्यायपदानि
 जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥
 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु।
 निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः।

 अवगीत (नपुं)
 निर्वाद (पुं)
 जन्य (वि)
अर्थान्तरम्
 संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः।
 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु।

 अवगीत (वि) - प्रसिद्धनिन्दः 3.1.93.1
 अवगीत (वि) - गर्हितम् 3.3.79.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue