अमरकोषसम्पद्

         

अवदात (वि) == शुक्लवर्णयुक्तः

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ 
नानार्थवर्गः 3.3.80.2.1

पर्यायपदानि
 नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु॥
 विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥
 श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥
 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

 शुचि (वि)
 रजत (वि)
 अवदात (वि)
 राम (वि)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

 अवदात (पुं) - शुक्लवर्णः 1.5.13.1
 अवदात (वि) - पीतवर्णः 3.3.80.2
 अवदात (वि) - शुद्धम् 3.3.80.2
अवदात (वि) == पीतवर्णः

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ 
नानार्थवर्गः 3.3.80.2.1

पर्यायपदानि
 नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु॥
 विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥
 श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥
 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

 शुचि (वि)
 रजत (वि)
 अवदात (वि)
 राम (वि)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

 अवदात (पुं) - शुक्लवर्णः 1.5.13.1
 अवदात (वि) - पीतवर्णः 3.3.80.2
 अवदात (वि) - शुद्धम् 3.3.80.2
अवदात (वि) == शुद्धम्

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ 
नानार्थवर्गः 3.3.80.2.1

पर्यायपदानि
 नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु॥
 विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥
 श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥
 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

 शुचि (वि)
 रजत (वि)
 अवदात (वि)
 राम (वि)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

 अवदात (पुं) - शुक्लवर्णः 1.5.13.1
 अवदात (वि) - पीतवर्णः 3.3.80.2
 अवदात (वि) - शुद्धम् 3.3.80.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue