अमरकोषसम्पद्

         

अभिनीत (वि) == अतिसंस्कृतम्

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् 
नानार्थवर्गः 3.3.81.1.2

पर्यायपदानि
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि)
अर्थान्तरम्
 युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्॥
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि) - न्यायादनपेतद्रव्यम् 2.8.24.2
 अभिनीत (वि) - मर्षिः 3.3.81.1
 अभिनीत (वि) - युक्तम् 3.3.81.1
अभिनीत (वि) == मर्षिः

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् 
नानार्थवर्गः 3.3.81.1.2

पर्यायपदानि
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि)
अर्थान्तरम्
 युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्॥
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि) - न्यायादनपेतद्रव्यम् 2.8.24.2
 अभिनीत (वि) - मर्षिः 3.3.81.1
 अभिनीत (वि) - युक्तम् 3.3.81.1
अभिनीत (वि) == युक्तम्

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् 
नानार्थवर्गः 3.3.81.1.2

पर्यायपदानि
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि)
अर्थान्तरम्
 युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्॥
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि) - न्यायादनपेतद्रव्यम् 2.8.24.2
 अभिनीत (वि) - मर्षिः 3.3.81.1
 अभिनीत (वि) - युक्तम् 3.3.81.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue