अमरकोषसम्पद्

         

अनन्त (वि) == अनवधिः

कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि 
नानार्थवर्गः 3.3.81.2.1

पर्यायपदानि
 कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

 अनन्त (वि)
अर्थान्तरम्
 नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्।
 शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे॥

 अनन्त (नपुं) - आकाशः 1.2.1.2
 अनन्त (पुं) - नागानाम् स्वामिः 1.8.4.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue