अमरकोषसम्पद्

         

मूर्छित (वि) == मूर्खः

विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ 
नानार्थवर्गः 3.3.82.2.2

पर्यायपदानि
 भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥
 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।
 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 मूर्छित (वि)
 मन्द (वि)
 पृथग्जन (पुं)
 डिम्भ (पुं)
 बाल (पुं)
अर्थान्तरम्
 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

 मूर्छित (वि) - सोच्छ्रयः 3.3.82.2
मूर्छित (वि) == सोच्छ्रयः

विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ 
नानार्थवर्गः 3.3.82.2.2

पर्यायपदानि
 भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥
 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।
 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 मूर्छित (वि)
 मन्द (वि)
 पृथग्जन (पुं)
 डिम्भ (पुं)
 बाल (पुं)
अर्थान्तरम्
 विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

 मूर्छित (वि) - सोच्छ्रयः 3.3.82.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue