अमरकोषसम्पद्

         

प्रस्थ (पुं-नपुं) == मानः

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः 
नानार्थवर्गः 3.3.88.1.2

पर्यायपदानि
 यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥
 आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः।
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 प्रस्थ (पुं-नपुं)
 गोष्पद (नपुं)
 यावत् तावत् (अव्य)
अर्थान्तरम्
 कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्।
 कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्।

 प्रस्थ (पुं-नपुं) - पर्वतसमभूभागः 2.3.5.1
 प्रस्थ (पुं) - परिमाणः 2.9.89.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue