अमरकोषसम्पद्

         

सोमवल्क (पुं) == कुम्भी

सिते च खदिरे सोमवल्कः स्यादथ सिह्लके 
नानार्थवर्गः 3.3.9.1.1

पर्यायपदानि
 स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च।
 सिते च खदिरे सोमवल्कः स्यादथ सिह्लके।

 भूतिक (नपुं)
 सोमवल्क (पुं)
अर्थान्तरम्
 सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥

 सोमवल्क (पुं) - श्वेतखदिरः 2.4.50.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue