अमरकोषसम्पद्

         

आक्रन्द (पुं) == सरवरोदनम्

आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे 
नानार्थवर्गः 3.3.90.2.1

पर्यायपदानि
 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

 आक्रन्द (पुं)
अर्थान्तरम्
 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

 आक्रन्द (पुं) - त्राता 3.3.90.2
 आक्रन्द (पुं) - दारुणरणम् 3.3.90.2
आक्रन्द (पुं) == त्राता

आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे 
नानार्थवर्गः 3.3.90.2.1

पर्यायपदानि
 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

 आक्रन्द (पुं)
अर्थान्तरम्
 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

 आक्रन्द (पुं) - त्राता 3.3.90.2
 आक्रन्द (पुं) - दारुणरणम् 3.3.90.2
आक्रन्द (पुं) == दारुणरणम्

आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे 
नानार्थवर्गः 3.3.90.2.1

पर्यायपदानि
 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

 आक्रन्द (पुं)
अर्थान्तरम्
 आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

 आक्रन्द (पुं) - त्राता 3.3.90.2
 आक्रन्द (पुं) - दारुणरणम् 3.3.90.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue