अमरकोषसम्पद्

         

आमोद (पुं) == आनन्दः

गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः 
नानार्थवर्गः 3.3.91.2.2

पर्यायपदानि
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
 हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 भोग (पुं)
 आमोद (पुं)
 हन्त (अव्य)
 जोषम् (अव्य)
अर्थान्तरम्
 आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्॥
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 आमोद (पुं) - सुगन्धः 1.5.10.2
 आमोद (पुं) - मदः 3.3.91.2
आमोद (पुं) == मदः

गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः 
नानार्थवर्गः 3.3.91.2.2

पर्यायपदानि
 भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
 हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः॥
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 भोग (पुं)
 आमोद (पुं)
 हन्त (अव्य)
 जोषम् (अव्य)
अर्थान्तरम्
 आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्॥
 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 आमोद (पुं) - सुगन्धः 1.5.10.2
 आमोद (पुं) - मदः 3.3.91.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue