अमरकोषसम्पद्

         

ककुद (पुं-नपुं) == प्राधान्यम्

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् 
नानार्थवर्गः 3.3.92.1.1

पर्यायपदानि
 ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु।
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।
 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।

 शृङ्ग (नपुं)
 ककुद (पुं-नपुं)
 ललाम (नपुं)
अर्थान्तरम्
 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।

 ककुद (पुं-नपुं) - राजचिह्नम् 3.3.92.1
 ककुद (पुं-नपुं) - वृषाङ्गम् 3.3.92.1
ककुद (पुं-नपुं) == राजचिह्नम्

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् 
नानार्थवर्गः 3.3.92.1.1

पर्यायपदानि
 ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु।
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।
 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।

 शृङ्ग (नपुं)
 ककुद (पुं-नपुं)
 ललाम (नपुं)
अर्थान्तरम्
 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।

 ककुद (पुं-नपुं) - राजचिह्नम् 3.3.92.1
 ककुद (पुं-नपुं) - वृषाङ्गम् 3.3.92.1
ककुद (पुं-नपुं) == वृषाङ्गम्

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् 
नानार्थवर्गः 3.3.92.1.1

पर्यायपदानि
 ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु।
 शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।
 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।

 शृङ्ग (नपुं)
 ककुद (पुं-नपुं)
 ललाम (नपुं)
अर्थान्तरम्
 प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।

 ककुद (पुं-नपुं) - राजचिह्नम् 3.3.92.1
 ककुद (पुं-नपुं) - वृषाङ्गम् 3.3.92.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue