अमरकोषसम्पद्

         

संविद् (स्त्री) == ज्ञानम्

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु 
नानार्थवर्गः 3.3.92.2.1

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 दृष्टि (स्त्री)
 संविद् (स्त्री)
 प्रत्यय (पुं)
 दृश् (स्त्री)
अर्थान्तरम्
 प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
 संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः।
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 संविद् (स्त्री) - बुद्धिः 1.5.1.2
 संविद् (स्त्री) - अङ्गीकारः 1.5.5.1
 संविद् (स्त्री) - क्रियाकारः 3.3.92.2
 संविद् (स्त्री) - सम्भाषणम् 3.3.92.2
 संविद् (स्त्री) - युद्धम् 3.3.92.2
संविद् (स्त्री) == क्रियाकारः

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु 
नानार्थवर्गः 3.3.92.2.1

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 दृष्टि (स्त्री)
 संविद् (स्त्री)
 प्रत्यय (पुं)
 दृश् (स्त्री)
अर्थान्तरम्
 प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
 संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः।
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 संविद् (स्त्री) - बुद्धिः 1.5.1.2
 संविद् (स्त्री) - अङ्गीकारः 1.5.5.1
 संविद् (स्त्री) - क्रियाकारः 3.3.92.2
 संविद् (स्त्री) - सम्भाषणम् 3.3.92.2
 संविद् (स्त्री) - युद्धम् 3.3.92.2
संविद् (स्त्री) == सम्भाषणम्

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु 
नानार्थवर्गः 3.3.92.2.1

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 दृष्टि (स्त्री)
 संविद् (स्त्री)
 प्रत्यय (पुं)
 दृश् (स्त्री)
अर्थान्तरम्
 प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
 संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः।
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 संविद् (स्त्री) - बुद्धिः 1.5.1.2
 संविद् (स्त्री) - अङ्गीकारः 1.5.5.1
 संविद् (स्त्री) - क्रियाकारः 3.3.92.2
 संविद् (स्त्री) - सम्भाषणम् 3.3.92.2
 संविद् (स्त्री) - युद्धम् 3.3.92.2
संविद् (स्त्री) == युद्धम्

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु 
नानार्थवर्गः 3.3.92.2.1

पर्यायपदानि
 प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
 वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
 व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 दृष्टि (स्त्री)
 संविद् (स्त्री)
 प्रत्यय (पुं)
 दृश् (स्त्री)
अर्थान्तरम्
 प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
 संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः।
 स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

 संविद् (स्त्री) - बुद्धिः 1.5.1.2
 संविद् (स्त्री) - अङ्गीकारः 1.5.5.1
 संविद् (स्त्री) - क्रियाकारः 3.3.92.2
 संविद् (स्त्री) - सम्भाषणम् 3.3.92.2
 संविद् (स्त्री) - युद्धम् 3.3.92.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue