अमरकोषसम्पद्

         

पद (नपुं) == वस्तु

पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु 
नानार्थवर्गः 3.3.93.2.1

पर्यायपदानि
 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥
 अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 अर्थ (पुं)
 पद (नपुं)
 सत्त्व (नपुं)
अर्थान्तरम्
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 पद (नपुं) - चरणः 3.3.93.2
 पद (नपुं) - चिह्नम् 3.3.93.2
 पद (नपुं) - स्थानम् 3.3.93.2
 पद (नपुं) - त्राणनम् 3.3.93.2
 पद (नपुं) - व्यवसितिः 3.3.93.2
पद (नपुं) == चरणः

पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु 
नानार्थवर्गः 3.3.93.2.1

पर्यायपदानि
 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥
 अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 अर्थ (पुं)
 पद (नपुं)
 सत्त्व (नपुं)
अर्थान्तरम्
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 पद (नपुं) - चरणः 3.3.93.2
 पद (नपुं) - चिह्नम् 3.3.93.2
 पद (नपुं) - स्थानम् 3.3.93.2
 पद (नपुं) - त्राणनम् 3.3.93.2
 पद (नपुं) - व्यवसितिः 3.3.93.2
पद (नपुं) == चिह्नम्

पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु 
नानार्थवर्गः 3.3.93.2.1

पर्यायपदानि
 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥
 अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 अर्थ (पुं)
 पद (नपुं)
 सत्त्व (नपुं)
अर्थान्तरम्
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 पद (नपुं) - चरणः 3.3.93.2
 पद (नपुं) - चिह्नम् 3.3.93.2
 पद (नपुं) - स्थानम् 3.3.93.2
 पद (नपुं) - त्राणनम् 3.3.93.2
 पद (नपुं) - व्यवसितिः 3.3.93.2
पद (नपुं) == स्थानम्

पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु 
नानार्थवर्गः 3.3.93.2.1

पर्यायपदानि
 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥
 अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 अर्थ (पुं)
 पद (नपुं)
 सत्त्व (नपुं)
अर्थान्तरम्
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 पद (नपुं) - चरणः 3.3.93.2
 पद (नपुं) - चिह्नम् 3.3.93.2
 पद (नपुं) - स्थानम् 3.3.93.2
 पद (नपुं) - त्राणनम् 3.3.93.2
 पद (नपुं) - व्यवसितिः 3.3.93.2
पद (नपुं) == त्राणनम्

पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु 
नानार्थवर्गः 3.3.93.2.1

पर्यायपदानि
 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥
 अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 अर्थ (पुं)
 पद (नपुं)
 सत्त्व (नपुं)
अर्थान्तरम्
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 पद (नपुं) - चरणः 3.3.93.2
 पद (नपुं) - चिह्नम् 3.3.93.2
 पद (नपुं) - स्थानम् 3.3.93.2
 पद (नपुं) - त्राणनम् 3.3.93.2
 पद (नपुं) - व्यवसितिः 3.3.93.2
पद (नपुं) == व्यवसितिः

पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु 
नानार्थवर्गः 3.3.93.2.1

पर्यायपदानि
 द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु॥
 अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 अर्थ (पुं)
 पद (नपुं)
 सत्त्व (नपुं)
अर्थान्तरम्
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 पद (नपुं) - चरणः 3.3.93.2
 पद (नपुं) - चिह्नम् 3.3.93.2
 पद (नपुं) - स्थानम् 3.3.93.2
 पद (नपुं) - त्राणनम् 3.3.93.2
 पद (नपुं) - व्यवसितिः 3.3.93.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue