अमरकोषसम्पद्

         

आस्पद (नपुं) == कृत्यम्

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् 
नानार्थवर्गः 3.3.94.1.2

पर्यायपदानि
 मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे।
 कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे॥
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 कारिका (स्त्री)
 आस्पद (नपुं)
 केतन (नपुं)
अर्थान्तरम्
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 आस्पद (नपुं) - प्रतिष्ठा 3.3.94.1
आस्पद (नपुं) == प्रतिष्ठा

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् 
नानार्थवर्गः 3.3.94.1.2

पर्यायपदानि
 मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे।
 कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे॥
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 कारिका (स्त्री)
 आस्पद (नपुं)
 केतन (नपुं)
अर्थान्तरम्
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 आस्पद (नपुं) - प्रतिष्ठा 3.3.94.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue