अमरकोषसम्पद्

         

मन्द (वि) == अल्पम्

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ 
नानार्थवर्गः 3.3.95.1.1

पर्यायपदानि
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।
 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 लघु (वि)
 त्रुटि (स्त्री)
 कनिष्ठा (वि)
 मन्द (वि)
 क्षुद्र (वि)
 मात्रा (स्त्री)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 +मन्द (पुं) - शनीः 1.3.26.1
 मन्द (पुं) - अलसः 2.10.18.2
 मन्द (वि) - अपटुः 3.3.95.1
 मन्द (वि) - मूर्खः 3.3.95.1
 मन्द (वि) - निर्भाग्यः 3.3.95.1
मन्द (वि) == अपटुः

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ 
नानार्थवर्गः 3.3.95.1.1

पर्यायपदानि
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।
 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 लघु (वि)
 त्रुटि (स्त्री)
 कनिष्ठा (वि)
 मन्द (वि)
 क्षुद्र (वि)
 मात्रा (स्त्री)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 +मन्द (पुं) - शनीः 1.3.26.1
 मन्द (पुं) - अलसः 2.10.18.2
 मन्द (वि) - अपटुः 3.3.95.1
 मन्द (वि) - मूर्खः 3.3.95.1
 मन्द (वि) - निर्भाग्यः 3.3.95.1
मन्द (वि) == मूर्खः

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ 
नानार्थवर्गः 3.3.95.1.1

पर्यायपदानि
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।
 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 लघु (वि)
 त्रुटि (स्त्री)
 कनिष्ठा (वि)
 मन्द (वि)
 क्षुद्र (वि)
 मात्रा (स्त्री)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 +मन्द (पुं) - शनीः 1.3.26.1
 मन्द (पुं) - अलसः 2.10.18.2
 मन्द (वि) - अपटुः 3.3.95.1
 मन्द (वि) - मूर्खः 3.3.95.1
 मन्द (वि) - निर्भाग्यः 3.3.95.1
मन्द (वि) == निर्भाग्यः

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ 
नानार्थवर्गः 3.3.95.1.1

पर्यायपदानि
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।
 सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 लघु (वि)
 त्रुटि (स्त्री)
 कनिष्ठा (वि)
 मन्द (वि)
 क्षुद्र (वि)
 मात्रा (स्त्री)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 +मन्द (पुं) - शनीः 1.3.26.1
 मन्द (पुं) - अलसः 2.10.18.2
 मन्द (वि) - अपटुः 3.3.95.1
 मन्द (वि) - मूर्खः 3.3.95.1
 मन्द (वि) - निर्भाग्यः 3.3.95.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue