अमरकोषसम्पद्

         

उत्सेध (पुं) == देहः

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः 
नानार्थवर्गः 3.3.96.1.2

पर्यायपदानि
 भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि।
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥
 व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः।

 करण (नपुं)
 उत्सेध (पुं)
 भूतात्मन् (पुं)
 आत्मन् (पुं)
 धामन् (नपुं)
 क्षेत्र (नपुं)
 अजिर (नपुं)
अर्थान्तरम्
 नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः।
 व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः।

 उत्सेध (पुं) - वृक्षादिदैर्घ्यः 2.4.10.1
 उत्सेध (पुं) - उन्नतिः 3.3.96.1
उत्सेध (पुं) == उन्नतिः

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः 
नानार्थवर्गः 3.3.96.1.2

पर्यायपदानि
 भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ॥
 आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि।
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥
 व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः।

 करण (नपुं)
 उत्सेध (पुं)
 भूतात्मन् (पुं)
 आत्मन् (पुं)
 धामन् (नपुं)
 क्षेत्र (नपुं)
 अजिर (नपुं)
अर्थान्तरम्
 नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः।
 व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः।

 उत्सेध (पुं) - वृक्षादिदैर्घ्यः 2.4.10.1
 उत्सेध (पुं) - उन्नतिः 3.3.96.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue