अमरकोषसम्पद्

         

आधि (पुं) == अधिष्ठानम्

बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः 
नानार्थवर्गः 3.3.97.2.1

पर्यायपदानि
 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

 आधि (पुं)
अर्थान्तरम्
 उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥
 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

 आधि (पुं) - मनःपीडा 1.7.28.2
 आधि (पुं) - बन्धकः 3.3.97.2
 आधि (पुं) - व्यसनम् 3.3.97.2
आधि (पुं) == बन्धकः

बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः 
नानार्थवर्गः 3.3.97.2.1

पर्यायपदानि
 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

 आधि (पुं)
अर्थान्तरम्
 उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥
 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

 आधि (पुं) - मनःपीडा 1.7.28.2
 आधि (पुं) - बन्धकः 3.3.97.2
 आधि (पुं) - व्यसनम् 3.3.97.2
आधि (पुं) == व्यसनम्

बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः 
नानार्थवर्गः 3.3.97.2.1

पर्यायपदानि
 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

 आधि (पुं)
अर्थान्तरम्
 उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥
 बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

 आधि (पुं) - मनःपीडा 1.7.28.2
 आधि (पुं) - बन्धकः 3.3.97.2
 आधि (पुं) - व्यसनम् 3.3.97.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue