अमरकोषसम्पद्

         

शश्वत् (अव्य) == पौनःपुन्यः

मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः 
अव्ययवर्गः 3.4.1.2.3

पर्यायपदानि
 मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

 मुहुस् (अव्य)
 पुनःपुनर् (अव्य)
 शश्वत् (अव्य)
 अभीक्ष्णम् (अव्य)
 असकृत् (अव्य)
अर्थान्तरम्
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥
 युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते।

 शश्वत् (अव्य) - पुनः 3.3.244.2
 शश्वत् (अव्य) - सहार्थः 3.3.244.2
 शश्वत् (अव्य) - निरन्तरम् 3.4.11.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue