अमरकोषसम्पद्

         

शश्वत् (अव्य) == निरन्तरम्

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते 
अव्ययवर्गः 3.4.11.1.4

पर्यायपदानि
 युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते।

 अभीक्ष्णम् (अव्य)
 शश्वत् (अव्य)
अर्थान्तरम्
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥
 मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

 शश्वत् (अव्य) - पुनः 3.3.244.2
 शश्वत् (अव्य) - सहार्थः 3.3.244.2
 शश्वत् (अव्य) - पौनःपुन्यः 3.4.1.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue