अमरकोषसम्पद्

         

तु (अव्य) == निश्चयार्थः

स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः 
अव्ययवर्गः 3.4.15.2.2

पर्यायपदानि
 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

 एवम् (अव्य)
 तु (अव्य)
 पुनर् (अव्य)
 वा (अव्य)
 एव (अव्य)
अर्थान्तरम्
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 तु (अव्य) - भेदः 3.3.243.1
 तु (अव्य) - अवधारणम् 3.3.243.1
 तु (अव्य) - पादपूरणम् 3.4.5.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue