अमरकोषसम्पद्

         

प्राक् (अव्य) == पूर्वदिग्देशकालाः

दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः 
अव्ययवर्गः 3.4.23.2.1

पर्यायपदानि
 दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

 प्राक् (अव्य)
अर्थान्तरम्
 प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु।
 प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्।

 प्राक् (अव्य) - पूर्वदिक् 1.3.2.3
 प्राक् (अव्य) - प्राङ् देशः 3.4.16.1
 प्राक् (अव्य) - अतीतकालः 3.4.16.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue