अमरकोषसम्पद्

         

अन्तरेण (अव्य) == वर्जनम्

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने 
अव्ययवर्गः 3.4.3.1.3

पर्यायपदानि
 पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने।

 पृथक् (अव्य)
 विना (अव्य)
 अन्तरेण (अव्य)
 ऋते (अव्य)
 हिरुक् (अव्य)
 नाना (अव्य)
अर्थान्तरम्
 अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्॥

 अन्तरेण (अव्य) - मध्यम् 3.4.10.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue