अमरकोषसम्पद्

         

नाना (अव्य) == वर्जनम्

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने 
अव्ययवर्गः 3.4.3.1.6

पर्यायपदानि
 पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने।

 पृथक् (अव्य)
 विना (अव्य)
 अन्तरेण (अव्य)
 ऋते (अव्य)
 हिरुक् (अव्य)
 नाना (अव्य)
अर्थान्तरम्
 वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

 नाना (अव्य) - अनेकम् 3.3.248.2
 नाना (अव्य) - उभयार्थः 3.3.248.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue