अमरकोषसम्पद्

         

चित् (अव्य) == असाकल्यम्

यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन 
अव्ययवर्गः 3.4.3.2.3

पर्यायपदानि
 यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

 चित् (अव्य)
 चन (अव्य)
अर्थान्तरम्
 प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

 चित् (स्त्री) - बुद्धिः 1.5.1.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue