अमरकोषसम्पद्

         

सम (अव्य) == सह

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह 
अव्ययवर्गः 3.4.4.1.6

पर्यायपदानि
 कदाचिज्जातु सार्धं तु साकं सत्रा समं सह।

 सार्धम् (अव्य)
 साकम् (अव्य)
 सत्रा (अव्य)
 सम (अव्य)
 सह (अव्य)
अर्थान्तरम्
 वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्॥
 गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्॥

 सम (वि) - सदृशः 2.10.36.2
 सम (वि) - समग्रम् 3.1.64.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue