अमरकोषसम्पद्

         

वृथा (अव्य) == व्यर्थकम्

आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा 
अव्ययवर्गः 3.4.4.2.2

पर्यायपदानि
 आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

 वृथा (अव्य)
 मुधा (अव्य)
अर्थान्तरम्
 वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

 वृथा (अव्य) - अविधिः 3.3.248.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue