अमरकोषसम्पद्

         

पुर (अव्य) == अग्रे

अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः 
अव्ययवर्गः 3.4.7.2.2

पर्यायपदानि
 अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

 पुर (अव्य)
 पुरतस् (अव्य)
 अग्रतः (अव्य)
अर्थान्तरम्
 स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 पुर (पुं) - मूलनगरादन्यनगरम् 2.2.1.2
 पुर (पुं) - गुग्गुलुवृक्षः 2.4.34.1
 पुर (नपुं) - गृहम् 3.3.184.1
 पुर (नपुं) - नगरम् 3.3.184.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue