अमरकोषसम्पद्

         

मनाक् (अव्य) == अल्पम्

किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे 
अव्ययवर्गः 3.4.8.2.3

पर्यायपदानि
 अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः।
 किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

 किञ्चित् (अव्य)
 ईषत् (अव्य)
 मनाक् (अव्य)
 नीचैस् (अव्य)
अर्थान्तरम्
 स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्॥

 मनाक् (अव्य) - ईषद् हासः 1.7.34.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue