अमरकोषसम्पद्

         

वा (अव्य) == साम्यम्

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये 
अव्ययवर्गः 3.4.9.1.2

पर्यायपदानि
 व वा यथा तथेवैवं साम्येऽहो ही च विस्मये।

 व (अव्य)
 वा (अव्य)
 यथा (अव्य)
 तथा (अव्य)
 इव (अव्य)
 एवम् (अव्य)
अर्थान्तरम्
 उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥
 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

 वा (अव्य) - उपमा 3.3.250.2
 वा (अव्य) - विकल्पः 3.3.250.2
 वा (अव्य) - निश्चयार्थः 3.4.15.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue