अमरकोषसम्पद्

         


Search amarakosha: अक्ष. Page 1

1 अक्ष (पुं)

नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः
वनौषधिवर्गः 2.4.58.2.1
अर्थः - विभीतकी


2 अक्ष (पुं-नपुं)

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके
वैश्यवर्गः 2.9.43.1.2
अर्थः - मधुरलवणम्


3 अक्ष (पुं)

ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्
वैश्यवर्गः 2.9.86.1.1
अर्थः - षोडशमाषः


4 अक्ष (पुं)

पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते
शूद्रवर्गः 2.10.45.1.3
अर्थः - अक्षः


5 अक्ष (पुं)

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये
नानार्थवर्गः 3.3.222.2.1
अर्थः - चक्रम्


6 अक्ष (पुं)

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये
नानार्थवर्गः 3.3.222.2.1
अर्थः - इन्द्रियम्


7 अक्ष (पुं)

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये
नानार्थवर्गः 3.3.222.2.1
अर्थः - व्यवहारः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue