अमरकोषसम्पद्

         


Search amarakosha: अग्र. Page 1

1 अग्र (नपुं)

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः
वनौषधिवर्गः 2.4.12.1.2
अर्थः - शिखरम्


2 अग्र (वि)

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्
विशेष्यनिघ्नवर्गः 3.1.58.1.2
अर्थः - श्रेष्ठम्


3 अग्र (नपुं)

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्
नानार्थवर्गः 3.3.184.1.1
अर्थः - पुरोभागः


4 अग्र (नपुं)

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्
नानार्थवर्गः 3.3.184.1.1
अर्थः - अधिकम्


5 अग्र (नपुं)

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्
नानार्थवर्गः 3.3.184.1.1
अर्थः - उपरि




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue