अमरकोषसम्पद्

         


Search amarakosha: अत्यय. Page 1

1 अत्यय (पुं)

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः
क्षत्रियवर्गः 2.8.116.1.5
अर्थः - मरणम्


2 अत्यय (पुं)

अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि
नानार्थवर्गः 3.3.150.2.1
अर्थः - अतिक्रमः


3 अत्यय (पुं)

अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि
नानार्थवर्गः 3.3.150.2.1
अर्थः - दण्डः


4 अत्यय (पुं)

अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि
नानार्थवर्गः 3.3.150.2.1
अर्थः - दोषः


5 अत्यय (पुं)

अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि
नानार्थवर्गः 3.3.150.2.1
अर्थः - दुःखम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue