अमरकोषसम्पद्

         


Search amarakosha: अधर. Page 1

1 अधर (पुं)

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी
मनुष्यवर्गः 2.6.90.1.2
अर्थः - अधरोष्ठमात्रम्


2 अधर (वि)

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः
नानार्थवर्गः 3.3.190.1.2
अर्थः - अधस्तात्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue